Original

यदाश्रौषं नागबलैर्दुरुत्सहं द्रोणानीकं युयुधानं प्रमथ्य ।यातं वार्ष्णेयं यत्र तौ कृष्णपार्थौ तदा नाशंसे विजयाय संजय ॥ १३८ ॥

Segmented

यदा अश्रौषम् नाग-बलैः दुरुत्सहम् द्रोण-अनीकम् युयुधानम् प्रमथ्य यातम् वार्ष्णेयम् यत्र तौ कृष्ण-पार्थौ तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
नाग नाग pos=n,comp=y
बलैः बल pos=n,g=m,c=3,n=p
दुरुत्सहम् दुरुत्सह pos=a,g=m,c=2,n=s
द्रोण द्रोण pos=n,comp=y
अनीकम् अनीक pos=n,g=m,c=2,n=s
युयुधानम् युयुधान pos=n,g=m,c=2,n=s
प्रमथ्य प्रमथ् pos=vi
यातम् या pos=va,g=m,c=2,n=s,f=part
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
यत्र यत्र pos=i
तौ तद् pos=n,g=m,c=1,n=d
कृष्ण कृष्ण pos=n,comp=y
पार्थौ पार्थ pos=n,g=m,c=1,n=d
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s