Original

यदाश्रौषं सैन्धवार्थे प्रतिज्ञां प्रतिज्ञातां तद्वधायार्जुनेन ।सत्यां निस्तीर्णां शत्रुमध्ये च तेन तदा नाशंसे विजयाय संजय ॥ १३५ ॥

Segmented

यदा अश्रौषम् सैन्धव-अर्थे प्रतिज्ञाम् प्रतिज्ञाताम् तद्-वधाय अर्जुनेन सत्याम् निस्तीर्णाम् शत्रु-मध्ये च तेन तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
सैन्धव सैन्धव pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
प्रतिज्ञाताम् प्रतिज्ञा pos=va,g=f,c=2,n=s,f=part
तद् तद् pos=n,comp=y
वधाय वध pos=n,g=m,c=4,n=s
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
सत्याम् सत्य pos=a,g=f,c=2,n=s
निस्तीर्णाम् निस्तृ pos=va,g=f,c=2,n=s,f=part
शत्रु शत्रु pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
pos=i
तेन तद् pos=n,g=m,c=3,n=s
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s