Original

यदाश्रौषमभिमन्युं निहत्य हर्षान्मूढान्क्रोशतो धार्तराष्ट्रान् ।क्रोधं मुक्तं सैन्धवे चार्जुनेन तदा नाशंसे विजयाय संजय ॥ १३४ ॥

Segmented

यदा अश्रौषम् अभिमन्युम् निहत्य हर्षान् मूढान् क्रोशतो धार्तराष्ट्रान् क्रोधम् मुक्तम् सैन्धवे च अर्जुनेन तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
निहत्य निहन् pos=vi
हर्षान् हर्ष pos=n,g=m,c=5,n=s
मूढान् मुह् pos=va,g=m,c=2,n=p,f=part
क्रोशतो क्रुश् pos=va,g=m,c=2,n=p,f=part
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
मुक्तम् मुच् pos=va,g=m,c=2,n=s,f=part
सैन्धवे सैन्धव pos=n,g=m,c=7,n=s
pos=i
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s