Original

यदाश्रौषं व्यूहमभेद्यमन्यैर्भारद्वाजेनात्तशस्त्रेण गुप्तम् ।भित्त्वा सौभद्रं वीरमेकं प्रविष्टं तदा नाशंसे विजयाय संजय ॥ १३२ ॥

Segmented

यदा अश्रौषम् व्यूहम् अभेद्यम् अन्यैः भारद्वाजेन आत्त-शस्त्रेन गुप्तम् भित्त्वा सौभद्रम् वीरम् एकम् प्रविष्टम् तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
अभेद्यम् अभेद्य pos=a,g=m,c=2,n=s
अन्यैः अन्य pos=n,g=m,c=3,n=p
भारद्वाजेन भारद्वाज pos=n,g=m,c=3,n=s
आत्त आदा pos=va,comp=y,f=part
शस्त्रेन शस्त्र pos=n,g=m,c=3,n=s
गुप्तम् गुप् pos=va,g=m,c=2,n=s,f=part
भित्त्वा भिद् pos=vi
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
प्रविष्टम् प्रविश् pos=va,g=m,c=2,n=s,f=part
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s