Original

यदाश्रौषं चास्मदीयान्महारथान्व्यवस्थितानर्जुनस्यान्तकाय ।संशप्तकान्निहतानर्जुनेन तदा नाशंसे विजयाय संजय ॥ १३१ ॥

Segmented

यदा अश्रौषम् च अस्मदीयान् महा-रथान् व्यवस्थितान् अर्जुनस्य अन्तकाय संशप्तकान् निहतान् अर्जुनेन तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
pos=i
अस्मदीयान् अस्मदीय pos=a,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
व्यवस्थितान् व्यवस्था pos=va,g=m,c=2,n=p,f=part
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
अन्तकाय अन्तक pos=n,g=m,c=4,n=s
संशप्तकान् संशप्तक pos=n,g=m,c=2,n=p
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s