Original

यदाश्रौषं शांतनवे शयाने पानीयार्थे चोदितेनार्जुनेन ।भूमिं भित्त्वा तर्पितं तत्र भीष्मं तदा नाशंसे विजयाय संजय ॥ १२८ ॥

Segmented

यदा अश्रौषम् शांतनवे शयाने पानीय-अर्थे च उदितेन अर्जुनेन भूमिम् भित्त्वा तर्पितम् तत्र भीष्मम् तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
शांतनवे शांतनव pos=n,g=m,c=7,n=s
शयाने शी pos=va,g=m,c=7,n=s,f=part
पानीय पानीय pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
pos=i
उदितेन उदि pos=va,g=m,c=3,n=s,f=part
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
भित्त्वा भिद् pos=vi
तर्पितम् तर्पय् pos=va,g=m,c=2,n=s,f=part
तत्र तत्र pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s