Original

यदाश्रौषं शरतल्पे शयानं वृद्धं वीरं सादितं चित्रपुङ्खैः ।भीष्मं कृत्वा सोमकानल्पशेषांस्तदा नाशंसे विजयाय संजय ॥ १२७ ॥

Segmented

यदा अश्रौषम् शर-तल्पे शयानम् वृद्धम् वीरम् सादितम् चित्रपुङ्खैः भीष्मम् कृत्वा सोमकान् अल्प-शेषान् तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
शर शर pos=n,comp=y
तल्पे तल्प pos=n,g=m,c=7,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
सादितम् सादय् pos=va,g=m,c=2,n=s,f=part
चित्रपुङ्खैः चित्रपुङ्ख pos=n,g=m,c=3,n=p
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
सोमकान् सोमक pos=n,g=m,c=2,n=p
अल्प अल्प pos=a,comp=y
शेषान् शेष pos=n,g=m,c=2,n=p
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s