Original

यदाश्रौषं भीष्मममित्रकर्शनं निघ्नन्तमाजावयुतं रथानाम् ।नैषां कश्चिद्वध्यते दृश्यरूपस्तदा नाशंसे विजयाय संजय ॥ १२५ ॥

Segmented

यदा अश्रौषम् भीष्मम् अमित्र-कर्शनम् निघ्नन्तम् आजौ अयुतम् रथानाम् न एषाम् कश्चिद् वध्यते दृश्य-रूपः तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
अमित्र अमित्र pos=n,comp=y
कर्शनम् कर्शन pos=a,g=m,c=2,n=s
निघ्नन्तम् निहन् pos=va,g=m,c=2,n=s,f=part
आजौ आजि pos=n,g=m,c=7,n=s
अयुतम् अयुत pos=n,g=n,c=2,n=s
रथानाम् रथ pos=n,g=m,c=6,n=p
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
वध्यते वध् pos=v,p=3,n=s,l=lat
दृश्य दृश् pos=va,comp=y,f=krtya
रूपः रूप pos=n,g=m,c=1,n=s
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s