Original

यदाश्रौषं कर्ण उवाच भीष्मं नाहं योत्स्ये युध्यमाने त्वयीति ।हित्वा सेनामपचक्राम चैव तदा नाशंसे विजयाय संजय ॥ १२२ ॥

Segmented

यदा अश्रौषम् कर्ण उवाच भीष्मम् न अहम् योत्स्ये युध्यमाने त्वे इति हित्वा सेनाम् अपचक्राम च एव तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
कर्ण कर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
योत्स्ये युध् pos=v,p=1,n=s,l=lrt
युध्यमाने युध् pos=va,g=m,c=7,n=s,f=part
त्वे त्वद् pos=n,g=,c=7,n=s
इति इति pos=i
हित्वा हा pos=vi
सेनाम् सेना pos=n,g=f,c=2,n=s
अपचक्राम अपक्रम् pos=v,p=3,n=s,l=lit
pos=i
एव एव pos=i
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s