Original

यदाश्रौषं मन्त्रिणं वासुदेवं तथा भीष्मं शांतनवं च तेषाम् ।भारद्वाजं चाशिषोऽनुब्रुवाणं तदा नाशंसे विजयाय संजय ॥ १२१ ॥

Segmented

यदा अश्रौषम् मन्त्रिणम् वासुदेवम् तथा भीष्मम् शांतनवम् च तेषाम् भारद्वाजम् च आशिषः ऽनुब्रुवाणम् तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
मन्त्रिणम् मन्त्रिन् pos=n,g=m,c=2,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
तथा तथा pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
भारद्वाजम् भारद्वाज pos=n,g=m,c=2,n=s
pos=i
आशिषः आशिस् pos=n,g=f,c=2,n=p
ऽनुब्रुवाणम् अनुब्रू pos=va,g=m,c=2,n=s,f=part
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s