Original

दिदृक्षुरागतस्तस्मात्समीपं भवतामिह ।आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः ॥ १२ ॥

Segmented

दिदृक्षुः आगतस् तस्मात् समीपम् भवताम् इह आयुष्मन्तः सर्व एव ब्रह्म-भूताः हि मे मताः

Analysis

Word Lemma Parse
दिदृक्षुः दिदृक्षु pos=a,g=m,c=1,n=s
आगतस् आगम् pos=va,g=m,c=1,n=s,f=part
तस्मात् तद् pos=n,g=n,c=5,n=s
समीपम् समीप pos=n,g=n,c=2,n=s
भवताम् भवत् pos=a,g=m,c=6,n=p
इह इह pos=i
आयुष्मन्तः आयुष्मत् pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
मताः मन् pos=va,g=m,c=1,n=p,f=part