Original

यदाश्रौषं माधवं वासुदेवं सर्वात्मना पाण्डवार्थे निविष्टम् ।यस्येमां गां विक्रममेकमाहुस्तदा नाशंसे विजयाय संजय ॥ ११८ ॥

Segmented

यदा अश्रौषम् माधवम् वासुदेवम् सर्व-आत्मना पाण्डव-अर्थे निविष्टम् यस्य इमाम् गाम् विक्रमम् एकम् आहुस् तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
माधवम् माधव pos=n,g=m,c=2,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
पाण्डव पाण्डव pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
निविष्टम् निविश् pos=va,g=m,c=2,n=s,f=part
यस्य यद् pos=n,g=m,c=6,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
गाम् गो pos=n,g=,c=2,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
आहुस् अह् pos=v,p=3,n=p,l=lit
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s