Original

यदाश्रौषं नरनारायणौ तौ कृष्णार्जुनौ वदतो नारदस्य ।अहं द्रष्टा ब्रह्मलोके सदेति तदा नाशंसे विजयाय संजय ॥ ११७ ॥

Segmented

यदा अश्रौषम् नर-नारायणौ तौ कृष्ण-अर्जुनौ वदतो नारदस्य अहम् द्रष्टा ब्रह्म-लोके सदा इति तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
नर नर pos=n,comp=y
नारायणौ नारायण pos=n,g=m,c=2,n=d
तौ तद् pos=n,g=m,c=2,n=d
कृष्ण कृष्ण pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=2,n=d
वदतो वद् pos=va,g=m,c=6,n=s,f=part
नारदस्य नारद pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
द्रष्टा दृश् pos=v,p=3,n=s,l=lrt
ब्रह्म ब्रह्मन् pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
सदा सदा pos=i
इति इति pos=i
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s