Original

यदाश्रौषं निर्जितस्याधनस्य प्रव्राजितस्य स्वजनात्प्रच्युतस्य ।अक्षौहिणीः सप्त युधिष्ठिरस्य तदा नाशंसे विजयाय संजय ॥ ११६ ॥

Segmented

यदा अश्रौषम् निर्जितस्य अधनस्य प्रव्राजितस्य स्व-जनात् प्रच्युतस्य अक्षौहिणीः सप्त युधिष्ठिरस्य तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
निर्जितस्य निर्जि pos=va,g=m,c=6,n=s,f=part
अधनस्य अधन pos=a,g=m,c=6,n=s
प्रव्राजितस्य प्रव्राजय् pos=va,g=m,c=6,n=s,f=part
स्व स्व pos=a,comp=y
जनात् जन pos=n,g=m,c=5,n=s
प्रच्युतस्य प्रच्यु pos=va,g=m,c=6,n=s,f=part
अक्षौहिणीः अक्षौहिणी pos=n,g=f,c=2,n=p
सप्त सप्तन् pos=n,g=n,c=2,n=s
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s