Original

यदाश्रौषं सत्कृतां मत्स्यराज्ञा सुतां दत्तामुत्तरामर्जुनाय ।तां चार्जुनः प्रत्यगृह्णात्सुतार्थे तदा नाशंसे विजयाय संजय ॥ ११५ ॥

Segmented

यदा अश्रौषम् सत्कृताम् मत्स्य-राज्ञा सुताम् दत्ताम् उत्तराम् अर्जुनाय ताम् च अर्जुनः प्रत्यगृह्णात् सुत-अर्थे तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
सत्कृताम् सत्कृ pos=va,g=f,c=2,n=s,f=part
मत्स्य मत्स्य pos=n,comp=y
राज्ञा राजन् pos=n,g=m,c=3,n=s
सुताम् सुता pos=n,g=f,c=2,n=s
दत्ताम् दा pos=va,g=f,c=2,n=s,f=part
उत्तराम् उत्तर pos=a,g=f,c=2,n=s
अर्जुनाय अर्जुन pos=n,g=m,c=4,n=s
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
प्रत्यगृह्णात् प्रतिग्रह् pos=v,p=3,n=s,l=lan
सुत सुत pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s