Original

यदाश्रौषं मामकानां वरिष्ठान्धनंजयेनैकरथेन भग्नान् ।विराटराष्ट्रे वसता महात्मना तदा नाशंसे विजयाय संजय ॥ ११४ ॥

Segmented

यदा अश्रौषम् मामकानाम् वरिष्ठान् धनंजयेन एक-रथेन भग्नान् विराट-राष्ट्रे वसता महात्मना तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
मामकानाम् मामक pos=a,g=m,c=6,n=p
वरिष्ठान् वरिष्ठ pos=a,g=m,c=2,n=p
धनंजयेन धनंजय pos=n,g=m,c=3,n=s
एक एक pos=n,comp=y
रथेन रथ pos=n,g=m,c=3,n=s
भग्नान् भञ्ज् pos=va,g=m,c=2,n=p,f=part
विराट विराट pos=n,comp=y
राष्ट्रे राष्ट्र pos=n,g=n,c=7,n=s
वसता वस् pos=va,g=m,c=3,n=s,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s