Original

यदाश्रौषं घोषयात्रागतानां बन्धं गन्धर्वैर्मोक्षणं चार्जुनेन ।स्वेषां सुतानां कर्णबुद्धौ रतानां तदा नाशंसे विजयाय संजय ॥ ११२ ॥

Segmented

यदा अश्रौषम् घोष-यात्रा-गतानाम् बन्धम् गन्धर्वैः मोक्षणम् च अर्जुनेन स्वेषाम् सुतानाम् कर्ण-बुद्धौ रतानाम् तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
घोष घोष pos=n,comp=y
यात्रा यात्रा pos=n,comp=y
गतानाम् गम् pos=va,g=m,c=6,n=p,f=part
बन्धम् बन्ध pos=n,g=m,c=2,n=s
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
मोक्षणम् मोक्षण pos=n,g=n,c=2,n=s
pos=i
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
स्वेषाम् स्व pos=a,g=m,c=6,n=p
सुतानाम् सुत pos=n,g=m,c=6,n=p
कर्ण कर्ण pos=n,comp=y
बुद्धौ बुद्धि pos=n,g=f,c=7,n=s
रतानाम् रम् pos=va,g=m,c=6,n=p,f=part
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s