Original

यदाश्रौषं वैश्रवणेन सार्धं समागतं भीममन्यांश्च पार्थान् ।तस्मिन्देशे मानुषाणामगम्ये तदा नाशंसे विजयाय संजय ॥ १११ ॥

Segmented

यदा अश्रौषम् वैश्रवणेन सार्धम् समागतम् भीमम् अन्यान् च पार्थान् तस्मिन् देशे मानुषाणाम् अगम्ये तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
वैश्रवणेन वैश्रवण pos=n,g=m,c=3,n=s
सार्धम् सार्धम् pos=i
समागतम् समागम् pos=va,g=m,c=2,n=s,f=part
भीमम् भीम pos=n,g=m,c=2,n=s
अन्यान् अन्य pos=n,g=m,c=2,n=p
pos=i
पार्थान् पार्थ pos=n,g=m,c=2,n=p
तस्मिन् तद् pos=n,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
मानुषाणाम् मानुष pos=n,g=m,c=6,n=p
अगम्ये अगम्य pos=a,g=m,c=7,n=s
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s