Original

यदाश्रौषं त्रिदिवस्थं धनंजयं शक्रात्साक्षाद्दिव्यमस्त्रं यथावत् ।अधीयानं शंसितं सत्यसंधं तदा नाशंसे विजयाय संजय ॥ ११० ॥

Segmented

यदा अश्रौषम् त्रिदिव-स्थम् धनंजयम् शक्रात् साक्षाद् दिव्यम् अस्त्रम् यथावत् अधीयानम् शंसितम् सत्य-संधम् तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
त्रिदिव त्रिदिव pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
शक्रात् शक्र pos=n,g=m,c=5,n=s
साक्षाद् साक्षात् pos=i
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
यथावत् यथावत् pos=i
अधीयानम् अधी pos=va,g=m,c=2,n=s,f=part
शंसितम् शंस् pos=va,g=m,c=2,n=s,f=part
सत्य सत्य pos=a,comp=y
संधम् संधा pos=n,g=m,c=2,n=s
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s