Original

समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम् ।गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा ।पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम् ॥ ११ ॥

Segmented

समन्तपञ्चकम् नाम पुण्यम् द्विज-निषेवितम् गतवान् अस्मि तम् देशम् युद्धम् यत्र अभवत् पुरा पाण्डवानाम् कुरूणाम् च सर्वेषाम् च महीक्षिताम्

Analysis

Word Lemma Parse
समन्तपञ्चकम् समन्तपञ्चक pos=n,g=n,c=2,n=s
नाम नाम pos=i
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
द्विज द्विज pos=n,comp=y
निषेवितम् निषेव् pos=va,g=n,c=2,n=s,f=part
गतवान् गम् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
पुरा पुरा pos=i
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
pos=i
महीक्षिताम् महीक्षित् pos=n,g=m,c=6,n=p