Original

यदाश्रौषमर्जुनो देवदेवं किरातरूपं त्र्यम्बकं तोष्य युद्धे ।अवाप तत्पाशुपतं महास्त्रं तदा नाशंसे विजयाय संजय ॥ १०९ ॥

Segmented

यदा अश्रौषम् अर्जुनो देवदेवम् किरात-रूपम् त्र्यम्बकम् तोष्य युद्धे अवाप तत् पाशुपतम् महा-अस्त्रम् तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
देवदेवम् देवदेव pos=n,g=m,c=2,n=s
किरात किरात pos=n,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s
त्र्यम्बकम् त्र्यम्बक pos=n,g=m,c=2,n=s
तोष्य तोषय् pos=vi
युद्धे युद्ध pos=n,g=n,c=7,n=s
अवाप अवाप् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
पाशुपतम् पाशुपत pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s