Original

यदाश्रौषं स्नातकानां सहस्रैरन्वागतं धर्मराजं वनस्थम् ।भिक्षाभुजां ब्राह्मणानां महात्मनां तदा नाशंसे विजयाय संजय ॥ १०८ ॥

Segmented

यदा अश्रौषम् स्नातकानाम् सहस्रैः अन्वागतम् धर्मराजम् वनस्थम् भिक्षा-भुज् ब्राह्मणानाम् महात्मनाम् तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
स्नातकानाम् स्नातक pos=n,g=m,c=6,n=p
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
अन्वागतम् अन्वागम् pos=va,g=m,c=2,n=s,f=part
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
वनस्थम् वनस्थ pos=n,g=m,c=2,n=s
भिक्षा भिक्षा pos=n,comp=y
भुज् भुज् pos=a,g=m,c=6,n=p
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s