Original

यदाश्रौषं विविधास्तात चेष्टा धर्मात्मनां प्रस्थितानां वनाय ।ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां तदा नाशंसे विजयाय संजय ॥ १०७ ॥

Segmented

यदा अश्रौषम् विविधास् तात चेष्टा धर्म-आत्मनाम् प्रस्थितानाम् वनाय ज्येष्ठ-प्रीत्या क्लिश्यताम् पाण्डवानाम् तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
विविधास् विविध pos=a,g=f,c=2,n=p
तात तात pos=n,g=m,c=8,n=s
चेष्टा चेष्टा pos=n,g=f,c=2,n=p
धर्म धर्म pos=n,comp=y
आत्मनाम् आत्मन् pos=n,g=m,c=6,n=p
प्रस्थितानाम् प्रस्था pos=va,g=m,c=6,n=p,f=part
वनाय वन pos=n,g=n,c=4,n=s
ज्येष्ठ ज्येष्ठ pos=a,comp=y
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
क्लिश्यताम् क्लिश् pos=va,g=m,c=6,n=p,f=part
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s