Original

यदाश्रौषं हृतराज्यं युधिष्ठिरं पराजितं सौबलेनाक्षवत्याम् ।अन्वागतं भ्रातृभिरप्रमेयैस्तदा नाशंसे विजयाय संजय ॥ १०५ ॥

Segmented

यदा अश्रौषम् हृत-राज्यम् युधिष्ठिरम् पराजितम् सौबलेन अक्षवत्याम् अन्वागतम् भ्रातृभिः अप्रमेयैस् तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
हृत हृ pos=va,comp=y,f=part
राज्यम् राज्य pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
पराजितम् पराजि pos=va,g=m,c=2,n=s,f=part
सौबलेन सौबल pos=n,g=m,c=3,n=s
अक्षवत्याम् अक्षवती pos=n,g=f,c=7,n=s
अन्वागतम् अन्वागम् pos=va,g=m,c=2,n=s,f=part
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
अप्रमेयैस् अप्रमेय pos=a,g=m,c=3,n=p
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s