Original

यदाश्रौषं देवराजं प्रवृष्टं शरैर्दिव्यैर्वारितं चार्जुनेन ।अग्निं तथा तर्पितं खाण्डवे च तदा नाशंसे विजयाय संजय ॥ १०४ ॥

Segmented

यदा अश्रौषम् देवराजम् प्रवृष्टम् शरैः दिव्यैः वारितम् च अर्जुनेन अग्निम् तथा तर्पितम् खाण्डवे च तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
देवराजम् देवराज pos=n,g=m,c=2,n=s
प्रवृष्टम् प्रवृष् pos=va,g=m,c=2,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
दिव्यैः दिव्य pos=a,g=m,c=3,n=p
वारितम् वारय् pos=va,g=m,c=2,n=s,f=part
pos=i
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
तथा तथा pos=i
तर्पितम् तर्पय् pos=va,g=m,c=2,n=s,f=part
खाण्डवे खाण्डव pos=n,g=m,c=7,n=s
pos=i
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s