Original

यदाश्रौषं द्वारकायां सुभद्रां प्रसह्योढां माधवीमर्जुनेन ।इन्द्रप्रस्थं वृष्णिवीरौ च यातौ तदा नाशंसे विजयाय संजय ॥ १०३ ॥

Segmented

यदा अश्रौषम् द्वारकायाम् सुभद्राम् प्रसह्य ऊढाम् माधवीम् अर्जुनेन इन्द्रप्रस्थम् वृष्णि-वीरौ च यातौ तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
द्वारकायाम् द्वारका pos=n,g=f,c=7,n=s
सुभद्राम् सुभद्रा pos=n,g=f,c=2,n=s
प्रसह्य प्रसह् pos=vi
ऊढाम् वह् pos=va,g=f,c=2,n=s,f=part
माधवीम् माधवी pos=n,g=f,c=2,n=s
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
इन्द्रप्रस्थम् इन्द्रप्रस्थ pos=n,g=n,c=2,n=s
वृष्णि वृष्णि pos=n,comp=y
वीरौ वीर pos=n,g=m,c=1,n=d
pos=i
यातौ या pos=va,g=m,c=1,n=d,f=part
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s