Original

यदाश्रौषं धनुरायम्य चित्रं विद्धं लक्ष्यं पातितं वै पृथिव्याम् ।कृष्णां हृतां पश्यतां सर्वराज्ञां तदा नाशंसे विजयाय संजय ॥ १०२ ॥

Segmented

यदा अश्रौषम् धनुः आयम्य चित्रम् विद्धम् लक्ष्यम् पातितम् वै पृथिव्याम् कृष्णाम् हृताम् पश्यताम् सर्व-राज्ञाम् तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
धनुः धनुस् pos=n,g=n,c=2,n=s
आयम्य आयम् pos=vi
चित्रम् चित्र pos=a,g=n,c=2,n=s
विद्धम् व्यध् pos=va,g=n,c=2,n=s,f=part
लक्ष्यम् लक्ष्य pos=a,g=n,c=2,n=s
पातितम् पातय् pos=va,g=n,c=2,n=s,f=part
वै वै pos=i
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
हृताम् हृ pos=va,g=f,c=2,n=s,f=part
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s