Original

तत्र यद्यद्यथा ज्ञातं मया संजय तच्छृणु ।श्रुत्वा हि मम वाक्यानि बुद्ध्या युक्तानि तत्त्वतः ।ततो ज्ञास्यसि मां सौते प्रज्ञाचक्षुषमित्युत ॥ १०१ ॥

Segmented

तत्र यद् यद् यथा ज्ञातम् मया संजय तत् शृणु श्रुत्वा हि मम वाक्यानि बुद्ध्या युक्तानि तत्त्वतः ततो ज्ञास्यसि माम् सौते प्रज्ञा-चक्षुषम् इति उत

Analysis

Word Lemma Parse
तत्र तत्र pos=i
यद् यद् pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
यथा यथा pos=i
ज्ञातम् ज्ञा pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
संजय संजय pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
श्रुत्वा श्रु pos=vi
हि हि pos=i
मम मद् pos=n,g=,c=6,n=s
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
युक्तानि युज् pos=va,g=n,c=2,n=p,f=part
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
ततो ततस् pos=i
ज्ञास्यसि ज्ञा pos=v,p=2,n=s,l=lrt
माम् मद् pos=n,g=,c=2,n=s
सौते सौति pos=n,g=m,c=8,n=s
प्रज्ञा प्रज्ञा pos=n,comp=y
चक्षुषम् चक्षुस् pos=n,g=m,c=2,n=s
इति इति pos=i
उत उत pos=i