Original

श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः ।बहूनि संपरिक्रम्य तीर्थान्यायतनानि च ॥ १० ॥

Segmented

श्रुत्वा अहम् ता विचित्र-अर्थाः महाभारत-संश्रिताः बहूनि सम्परिक्रम्य तीर्थानि आयतनानि च

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
अहम् मद् pos=n,g=,c=1,n=s
ता तद् pos=n,g=f,c=2,n=p
विचित्र विचित्र pos=a,comp=y
अर्थाः अर्थ pos=n,g=f,c=2,n=p
महाभारत महाभारत pos=n,comp=y
संश्रिताः संश्रि pos=va,g=f,c=2,n=p,f=part
बहूनि बहु pos=a,g=n,c=2,n=p
सम्परिक्रम्य सम्परिक्रम् pos=vi
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
आयतनानि आयतन pos=n,g=n,c=2,n=p
pos=i