Original

चुम्बनेष्व् अधरदानवर्जितं सन्नहस्तम् अदयोपगूहने ।क्लिष्टमन्मथम् अपि प्रियं प्रभोर् दुर्लभप्रतिकृतं वधूरतम् ॥

Segmented

चुम्बनेष्व् अधर-दान-वर्जितम् सन्न-हस्तम् अदय-उपगूहने क्लिष्ट-मन्मथम् अपि प्रियम् प्रभोः दुर्लभ-प्रतिकृतम् वधू-रतम्

Analysis

Word Lemma Parse
चुम्बनेष्व् चुम्बन pos=n,g=n,c=7,n=p
अधर अधर pos=n,comp=y
दान दान pos=n,comp=y
वर्जितम् वर्जय् pos=va,g=n,c=1,n=s,f=part
सन्न सद् pos=va,comp=y,f=part
हस्तम् हस्त pos=n,g=n,c=1,n=s
अदय अदय pos=a,comp=y
उपगूहने उपगूहन pos=n,g=n,c=7,n=s
क्लिष्ट क्लिश् pos=va,comp=y,f=part
मन्मथम् मन्मथ pos=n,g=n,c=1,n=s
अपि अपि pos=i
प्रियम् प्रिय pos=a,g=n,c=1,n=s
प्रभोः प्रभु pos=a,g=m,c=6,n=s
दुर्लभ दुर्लभ pos=a,comp=y
प्रतिकृतम् प्रतिकृ pos=va,g=n,c=1,n=s,f=part
वधू वधू pos=n,comp=y
रतम् रत pos=n,g=n,c=1,n=s