Original

पश्य पार्वति नवेन्दुरश्मिभिः सामिभिन्नतिमिरं नभस्तलम् ।लक्ष्यते द्विरदभोगदूषितं संप्रसीदद् इव मानसं सरः ॥

Segmented

पश्य पार्वति नव-इन्दु-रश्मिभिः सामि भिन्न-तिमिरम् नभस्तलम् लक्ष्यते द्विरद-भोग-दूषितम् सम्प्रसीदद् इव मानसम् सरः

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
पार्वति पार्वती pos=n,g=f,c=8,n=s
नव नव pos=a,comp=y
इन्दु इन्दु pos=n,comp=y
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p
सामि सामि pos=i
भिन्न भिद् pos=va,comp=y,f=part
तिमिरम् तिमिर pos=n,g=n,c=2,n=s
नभस्तलम् नभस्तल pos=n,g=n,c=2,n=s
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat
द्विरद द्विरद pos=n,comp=y
भोग भोग pos=n,comp=y
दूषितम् दूषय् pos=va,g=n,c=1,n=s,f=part
सम्प्रसीदद् सम्प्रसद् pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
मानसम् मानस pos=n,g=n,c=1,n=s
सरः सरस् pos=n,g=n,c=1,n=s