Original

स्थानम् आह्निकम् अपास्य दन्तिनः सल्लकीविटपभङ्गवासितम् ।आविभातचरणाय गृह्णाते वारि वारिरुहबद्धषट्पदम् ॥

Segmented

स्थानम् आह्निकम् अपास्य दन्तिनः सल्लकी-विटप-भङ्ग-वासितम् आ विभात-चरणाय गृह्णाते वारि वारिरुह-बद्ध-षट्पदम्

Analysis

Word Lemma Parse
स्थानम् स्थान pos=n,g=n,c=2,n=s
आह्निकम् आह्निक pos=a,g=n,c=2,n=s
अपास्य अपास् pos=vi
दन्तिनः दन्तिन् pos=n,g=m,c=1,n=p
सल्लकी सल्लकी pos=n,comp=y
विटप विटप pos=n,comp=y
भङ्ग भङ्ग pos=n,comp=y
वासितम् वासय् pos=va,g=n,c=2,n=s,f=part
pos=i
विभात विभात pos=n,comp=y
चरणाय चरण pos=n,g=n,c=4,n=s
गृह्णाते ग्रह् pos=v,p=3,n=d,l=lat
वारि वारि pos=n,g=n,c=2,n=s
वारिरुह वारिरुह pos=n,comp=y
बद्ध बन्ध् pos=va,comp=y,f=part
षट्पदम् षट्पद pos=n,g=n,c=2,n=s