Original

पाणिपीडनविधेर् अनन्तरं शैलराजदुहितुर् हरं प्रति ।भावसाध्वसपरिग्रहाद् अभूत् कामदोहदमनोहरं वपुः ॥

Segmented

पाणिपीडन-विधेः अनन्तरम् शैलराज-दुहितुः हरम् प्रति भाव-साध्वस-परिग्रहात् अभूत् काम-दोहद-मनोहरम् वपुः

Analysis

Word Lemma Parse
पाणिपीडन पाणिपीडन pos=n,comp=y
विधेः विधि pos=n,g=m,c=6,n=s
अनन्तरम् अनन्तरम् pos=i
शैलराज शैलराज pos=n,comp=y
दुहितुः दुहितृ pos=n,g=f,c=6,n=s
हरम् हर pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
भाव भाव pos=n,comp=y
साध्वस साध्वस pos=n,comp=y
परिग्रहात् परिग्रह pos=n,g=m,c=5,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
काम काम pos=n,comp=y
दोहद दोहद pos=n,comp=y
मनोहरम् मनोहर pos=a,g=n,c=1,n=s
वपुः वपुस् pos=n,g=n,c=1,n=s