Original

प्रदक्षिणप्रक्रमणात् कृशानोर् उदर्चिषस् तन् मिथुनं चकासे ।मेरोर् उपान्तेष्व् इव वर्तमानम् अन्योन्यसंसक्तम् अहस्त्रियामम् ॥

Segmented

प्रदक्षिण-प्रक्रमणात् कृशानोः उदर्चिषस् तन् मिथुनम् चकाशे मेरोः उपान्तेष्व् इव वर्तमानम् अन्योन्य-संसक्तम् अहः-त्रियामम्

Analysis

Word Lemma Parse
प्रदक्षिण प्रदक्षिण pos=a,comp=y
प्रक्रमणात् प्रक्रमण pos=n,g=n,c=5,n=s
कृशानोः कृशानु pos=n,g=m,c=6,n=s
उदर्चिषस् उदर्चिस् pos=n,g=m,c=6,n=s
तन् तद् pos=n,g=n,c=1,n=s
मिथुनम् मिथुन pos=n,g=n,c=1,n=s
चकाशे काश् pos=v,p=3,n=s,l=lit
मेरोः मेरु pos=n,g=m,c=6,n=s
उपान्तेष्व् उपान्त pos=n,g=n,c=7,n=p
इव इव pos=i
वर्तमानम् वृत् pos=va,g=n,c=1,n=s,f=part
अन्योन्य अन्योन्य pos=n,comp=y
संसक्तम् संसञ्ज् pos=va,g=n,c=1,n=s,f=part
अहः अहर् pos=n,comp=y
त्रियामम् त्रियामा pos=n,g=n,c=1,n=s