Original

तया प्रवृद्धाननचन्द्रकान्त्या प्रफुल्लचक्षुःकुमुदः कुमार्या ।प्रसन्नचेतःसलिलः शिवो ऽभूत् संसृज्यमानः शरदेव लोकः ॥

Segmented

तया प्रवृद्ध-आनन-चन्द्र-कान्त्या प्रफुल्ल-चक्षुः-कुमुदः कुमार्या प्रसन्न-चेतः-सलिलः शिवो ऽभूत् संसृज्यमानः शरदा इव लोकः

Analysis

Word Lemma Parse
तया तद् pos=n,g=f,c=3,n=s
प्रवृद्ध प्रवृध् pos=va,comp=y,f=part
आनन आनन pos=n,comp=y
चन्द्र चन्द्र pos=n,comp=y
कान्त्या कान्ति pos=n,g=f,c=3,n=s
प्रफुल्ल प्रफुल्ल pos=a,comp=y
चक्षुः चक्षुस् pos=n,comp=y
कुमुदः कुमुद pos=n,g=m,c=1,n=s
कुमार्या कुमारी pos=n,g=f,c=3,n=s
प्रसन्न प्रसद् pos=va,comp=y,f=part
चेतः चेतस् pos=n,comp=y
सलिलः सलिल pos=n,g=m,c=1,n=s
शिवो शिव pos=n,g=m,c=1,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun
संसृज्यमानः संसृज् pos=va,g=m,c=1,n=s,f=part
शरदा शरद् pos=n,g=f,c=3,n=s
इव इव pos=i
लोकः लोक pos=n,g=m,c=1,n=s