Original

स प्रापद् अप्राप्तपराभियोगं नगेन्द्रगुप्तं नगरं मुहूर्तात् ।पुरो विलग्नैर् हरदृष्टिपातैः सुवर्णसूत्रैर् इव कृष्यमाणः ॥

Segmented

स प्रापद् अप्राप्त-पर-अभियोगम् नग-इन्द्र-गुप्तम् नगरम् मुहूर्तात् पुरो विलग्नैः हर-दृष्टि-पातैः सुवर्ण-सूत्रैः इव कृष्यमाणः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
प्रापद् प्राप् pos=v,p=3,n=s,l=lun
अप्राप्त अप्राप्त pos=a,comp=y
पर पर pos=n,comp=y
अभियोगम् अभियोग pos=n,g=m,c=2,n=s
नग नग pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
गुप्तम् गुप् pos=va,g=n,c=2,n=s,f=part
नगरम् नगर pos=n,g=n,c=2,n=s
मुहूर्तात् मुहूर्त pos=n,g=n,c=5,n=s
पुरो पुरस् pos=i
विलग्नैः विलग् pos=va,g=m,c=3,n=p,f=part
हर हर pos=n,comp=y
दृष्टि दृष्टि pos=n,comp=y
पातैः पात pos=n,g=m,c=3,n=p
सुवर्ण सुवर्ण pos=n,comp=y
सूत्रैः सूत्र pos=n,g=n,c=3,n=p
इव इव pos=i
कृष्यमाणः कृष् pos=va,g=m,c=1,n=s,f=part