Original

तस्मै जयाशीः ससृजे पुरस्तात् सप्तर्षिभिस् तान् स्मितपूर्वम् आह ।विवाहयज्ञे वितते ऽत्र यूयम् अध्वर्यवः पूर्ववृता मयेति ॥

Segmented

तस्मै जय-आशी ससृजे पुरस्तात् सप्तर्षिभिस् तान् स्मित-पूर्वम् आह विवाह-यज्ञे वितते ऽत्र यूयम् अध्वर्यवः पूर्व-वृता मया इति

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
जय जय pos=n,comp=y
आशी आशी pos=n,g=f,c=2,n=p
ससृजे सृज् pos=v,p=3,n=s,l=lit
पुरस्तात् पुरस्तात् pos=i
सप्तर्षिभिस् सप्तर्षि pos=n,g=m,c=3,n=p
तान् तद् pos=n,g=m,c=2,n=p
स्मित स्मित pos=n,comp=y
पूर्वम् पूर्वम् pos=i
आह अह् pos=v,p=3,n=s,l=lit
विवाह विवाह pos=n,comp=y
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
वितते वितन् pos=va,g=m,c=7,n=s,f=part
ऽत्र अत्र pos=i
यूयम् त्वद् pos=n,g=,c=1,n=p
अध्वर्यवः अध्वर्यु pos=n,g=m,c=1,n=p
पूर्व पूर्व pos=n,comp=y
वृता वृ pos=va,g=f,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
इति इति pos=i