Original

कम्पेन मूर्ध्नः शतपत्रयोनिं वाचा हरिं वृत्रहणं स्मितेन ।आलोकमात्रेण सुरान् अशेषान् संभावयाम् आस यथाप्रधानम् ॥

Segmented

कम्पेन मूर्ध्नः शतपत्र-योनिम् वाचा हरिम् वृत्र-हणम् स्मितेन आलोक-मात्रेण सुरान् अशेषान् संभावयामास यथाप्रधानम्

Analysis

Word Lemma Parse
कम्पेन कम्प pos=n,g=m,c=3,n=s
मूर्ध्नः मूर्धन् pos=n,g=m,c=6,n=s
शतपत्र शतपत्त्र pos=n,comp=y
योनिम् योनि pos=n,g=m,c=2,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
हरिम् हरि pos=n,g=m,c=2,n=s
वृत्र वृत्र pos=n,comp=y
हणम् हन् pos=a,g=m,c=2,n=s
स्मितेन स्मित pos=n,g=n,c=3,n=s
आलोक आलोक pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
सुरान् सुर pos=n,g=m,c=2,n=p
अशेषान् अशेष pos=a,g=m,c=2,n=p
संभावयामास सम्भावय् pos=v,p=3,n=s,l=lit
यथाप्रधानम् यथाप्रधानम् pos=i