Original

उपाददे तस्य सहस्ररश्मिस् त्वष्ट्रा नवं निर्मितम् आतपत्रम् ।स तद्दुकूलाद् अविदूरमौलिर् बभौ पतद्गङ्ग इवोत्तमाङ्गे ॥

Segmented

उपाददे तस्य सहस्ररश्मिस् त्वष्ट्रा नवम् निर्मितम् आतपत्रम् स तद्-दुकूलात् अविदूर-मौलिः बभौ पतत्-गङ्गः इव उत्तमाङ्गे

Analysis

Word Lemma Parse
उपाददे उपादा pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
सहस्ररश्मिस् सहस्ररश्मि pos=n,g=m,c=1,n=s
त्वष्ट्रा त्वष्टृ pos=n,g=m,c=3,n=s
नवम् नव pos=a,g=n,c=2,n=s
निर्मितम् निर्मा pos=va,g=n,c=2,n=s,f=part
आतपत्रम् आतपत्र pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
दुकूलात् दुकूल pos=n,g=n,c=5,n=s
अविदूर अविदूर pos=a,comp=y
मौलिः मौलि pos=n,g=m,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
पतत् पत् pos=va,comp=y,f=part
गङ्गः गङ्गा pos=n,g=m,c=1,n=s
इव इव pos=i
उत्तमाङ्गे उत्तमाङ्ग pos=n,g=n,c=7,n=s