Original

तत्र वेत्रासनासीनान् कृतासनपरिग्रहः ।इत्य् उवाचेश्वरान् वाचं प्राञ्जलिः पृथिवीधरः ॥

Segmented

तत्र वेत्रासन-आसीनान् कृत-आसन-परिग्रहः इत्य् उवाच ईश्वरान् वाचम् प्राञ्जलिः पृथिवीधरः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
वेत्रासन वेत्रासन pos=n,comp=y
आसीनान् आस् pos=va,g=m,c=2,n=p,f=part
कृत कृ pos=va,comp=y,f=part
आसन आसन pos=n,comp=y
परिग्रहः परिग्रह pos=n,g=m,c=1,n=s
इत्य् इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
ईश्वरान् ईश्वर pos=n,g=m,c=2,n=p
वाचम् वाच् pos=n,g=f,c=2,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
पृथिवीधरः पृथिवीधर pos=n,g=m,c=1,n=s