Original

अथ तैः परिदेविताक्षरैर् हृदये दिग्धशरैर् इवार्दितः ।रतिम् अभ्युपपत्तुम् आतुरां मधुर् आत्मानम् अदर्शयत् पुरः ॥

Segmented

अथ तैः परिदेवित-अक्षरैः हृदये दिग्ध-शरैः इव अर्दितः रतिम् अभ्युपपत्तुम् आतुराम् मधुः आत्मानम् अदर्शयत् पुरः

Analysis

Word Lemma Parse
अथ अथ pos=i
तैः तद् pos=n,g=n,c=3,n=p
परिदेवित परिदेवित pos=n,comp=y
अक्षरैः अक्षर pos=n,g=n,c=3,n=p
हृदये हृदय pos=n,g=n,c=7,n=s
दिग्ध दिह् pos=va,comp=y,f=part
शरैः शर pos=n,g=m,c=3,n=p
इव इव pos=i
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
रतिम् रति pos=n,g=f,c=2,n=s
अभ्युपपत्तुम् अभ्युपपद् pos=vi
आतुराम् आतुर pos=a,g=f,c=2,n=s
मधुः मधु pos=n,g=m,c=1,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अदर्शयत् दर्शय् pos=v,p=3,n=s,l=lan
पुरः पुरस् pos=i