Original

वर्णप्रकर्षे सति कर्णिकारं दुनोति निर्गन्धतया स्म चेतः ।प्रायेण सामग्र्यविधौ गुणानां पराङ्मुखी विश्वसृजः प्रवृत्तिः ॥

Segmented

वर्ण-प्रकर्षे सति कर्णिकारम् दुनोति निर्गन्ध-तया स्म चेतः प्रायेण सामग्र्य-विधौ गुणानाम् पराङ्मुखी विश्वसृजः प्रवृत्तिः

Analysis

Word Lemma Parse
वर्ण वर्ण pos=n,comp=y
प्रकर्षे प्रकर्ष pos=n,g=m,c=7,n=s
सति अस् pos=va,g=m,c=7,n=s,f=part
कर्णिकारम् कर्णिकार pos=n,g=m,c=2,n=s
दुनोति दु pos=v,p=3,n=s,l=lat
निर्गन्ध निर्गन्ध pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
स्म स्म pos=i
चेतः चेतस् pos=n,g=n,c=1,n=s
प्रायेण प्रायेण pos=i
सामग्र्य सामग्र्य pos=n,comp=y
विधौ विधि pos=n,g=m,c=7,n=s
गुणानाम् गुण pos=n,g=m,c=6,n=p
पराङ्मुखी पराङ्मुख pos=a,g=f,c=1,n=s
विश्वसृजः विश्वसृज् pos=n,g=m,c=6,n=s
प्रवृत्तिः प्रवृत्ति pos=n,g=f,c=1,n=s