Original

व्यावृत्तगतिर् उद्याने कुसुमस्तेयसाध्वसात् ।न वाति वायुस् तत्पार्श्वे तालवृन्तानिलाधिकम् ॥

Segmented

व्यावृत्त-गतिः उद्याने कुसुम-स्तेय-साध्वसात् न वाति वायुस् तद्-पार्श्वे तालवृन्त-अनिल-अधिकम्

Analysis

Word Lemma Parse
व्यावृत्त व्यावृत् pos=va,comp=y,f=part
गतिः गति pos=n,g=m,c=1,n=s
उद्याने उद्यान pos=n,g=n,c=7,n=s
कुसुम कुसुम pos=n,comp=y
स्तेय स्तेय pos=n,comp=y
साध्वसात् साध्वस pos=n,g=n,c=5,n=s
pos=i
वाति वा pos=v,p=3,n=s,l=lat
वायुस् वायु pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
तालवृन्त तालवृन्त pos=n,comp=y
अनिल अनिल pos=n,comp=y
अधिकम् अधिक pos=a,g=n,c=2,n=s