Original

त्वम् एव हव्यं होता च भोज्यं भोक्ता च शाश्वतः ।वेद्यं च वेदिता चासि ध्याता ध्येयं च यत् परम् ॥

Segmented

त्वम् एव हव्यम् होता च भोज्यम् भोक्ता च शाश्वतः वेद्यम् च वेदिता च असि ध्याता ध्येयम् च यत् परम्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
हव्यम् हव्य pos=n,g=n,c=1,n=s
होता होतृ pos=n,g=m,c=1,n=s
pos=i
भोज्यम् भोज्य pos=n,g=n,c=1,n=s
भोक्ता भोक्तृ pos=a,g=m,c=1,n=s
pos=i
शाश्वतः शाश्वत pos=a,g=m,c=1,n=s
वेद्यम् विद् pos=va,g=n,c=1,n=s,f=krtya
pos=i
वेदिता वेदितृ pos=a,g=m,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
ध्याता ध्यातृ pos=n,g=m,c=1,n=s
ध्येयम् ध्या pos=va,g=n,c=1,n=s,f=krtya
pos=i
यत् यद् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s