Original

उन्मीलितं तूलिकयेव चित्रं सूर्यांशुभिर् भिन्नम् इवारविन्दम् ।बभूव तस्याश् चतुरस्रशोभि वपुर् विभक्तं नवयौवनेन ॥

Segmented

उन्मीलितम् तूलिकया इव चित्रम् सूर्य-अंशुभिः भिन्नम् इव अरविन्दम् बभूव तस्याः चतुः-अश्र-शोभिन् वपुः विभक्तम् नव-यौवनेन

Analysis

Word Lemma Parse
उन्मीलितम् उन्मील् pos=va,g=n,c=1,n=s,f=part
तूलिकया तूलिका pos=n,g=f,c=3,n=s
इव इव pos=i
चित्रम् चित्र pos=a,g=n,c=1,n=s
सूर्य सूर्य pos=n,comp=y
अंशुभिः अंशु pos=n,g=m,c=3,n=p
भिन्नम् भिद् pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
अरविन्दम् अरविन्द pos=n,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
तस्याः तद् pos=n,g=f,c=6,n=s
चतुः चतुर् pos=n,comp=y
अश्र अस्र pos=n,comp=y
शोभिन् शोभिन् pos=a,g=n,c=1,n=s
वपुः वपुस् pos=n,g=n,c=1,n=s
विभक्तम् विभज् pos=va,g=n,c=1,n=s,f=part
नव नव pos=a,comp=y
यौवनेन यौवन pos=n,g=n,c=3,n=s