Original

सिन्दूरैः कृतरुचयः सहेमकक्ष्याः स्रोतोभिस् त्रिदशगजा मदं क्षरन्तः ।सादृश्यं ययुर् अरुणांशुरागभिन्नैर् वर्षद्भिः स्फुरितशतह्रदैः पयोदैः ॥

Segmented

सिन्दूरैः कृत-रुचयः स हेम-कक्ष्या स्रोतोभिस् त्रिदश-गजाः मदम् क्षरन्तः सादृश्यम् ययुः अरुण-अंशु-राग-भिन्नैः वर्षद्भिः स्फुरित-शतह्रदा पयोदैः

Analysis

Word Lemma Parse
सिन्दूरैः सिन्दूर pos=n,g=m,c=3,n=p
कृत कृ pos=va,comp=y,f=part
रुचयः रुचि pos=n,g=m,c=1,n=p
pos=i
हेम हेमन् pos=n,comp=y
कक्ष्या कक्ष्या pos=n,g=m,c=1,n=p
स्रोतोभिस् स्रोतस् pos=n,g=n,c=3,n=p
त्रिदश त्रिदश pos=n,comp=y
गजाः गज pos=n,g=m,c=1,n=p
मदम् मद pos=n,g=m,c=2,n=s
क्षरन्तः क्षर् pos=va,g=m,c=1,n=p,f=part
सादृश्यम् सादृश्य pos=n,g=n,c=2,n=s
ययुः या pos=v,p=3,n=p,l=lit
अरुण अरुण pos=a,comp=y
अंशु अंशु pos=n,comp=y
राग राग pos=n,comp=y
भिन्नैः भिद् pos=va,g=m,c=3,n=p,f=part
वर्षद्भिः वृष् pos=va,g=m,c=3,n=p,f=part
स्फुरित स्फुर् pos=va,comp=y,f=part
शतह्रदा शतह्रदा pos=n,g=m,c=3,n=p
पयोदैः पयोद pos=n,g=m,c=3,n=p