Original

पृथुकदम्बकदम्बकराजितं ग्रहितमालतमालवनाकुलम् ।लघुतुषारतुषारजलश्च्युतं धृतसदानसदाननदन्तिनम् ॥

Segmented

पृथु-कदम्ब-कदम्बक-राजितम् ग्रहि-तमाल-तमाल-वन-आकुलम् लघु-तुषार-तुषार-जलः च्युतम् धृत-स दान-सत्-आनन-दन्तिनम्

Analysis

Word Lemma Parse
पृथु पृथु pos=a,comp=y
कदम्ब कदम्ब pos=n,comp=y
कदम्बक कदम्बक pos=n,comp=y
राजितम् राज् pos=va,g=m,c=2,n=s,f=part
ग्रहि ग्रहि pos=n,comp=y
तमाल तमाल pos=n,comp=y
तमाल तमाल pos=n,comp=y
वन वन pos=n,comp=y
आकुलम् आकुल pos=a,g=m,c=2,n=s
लघु लघु pos=a,comp=y
तुषार तुषार pos=n,comp=y
तुषार तुषार pos=a,comp=y
जलः जल pos=n,g=m,c=1,n=s
च्युतम् च्यु pos=va,g=m,c=2,n=s,f=part
धृत धृ pos=va,comp=y,f=part
pos=i
दान दान pos=n,comp=y
सत् सत् pos=a,comp=y
आनन आनन pos=n,comp=y
दन्तिनम् दन्तिन् pos=n,g=m,c=2,n=s