Original

नवविनिद्रजपाकुसुमत्विषां द्युतिमतां निकरेण महाश्मनाम् ।विहितसांध्यमयूखम् इव क्वचिन् निचितकाञ्चनभित्तिषु सानुषु ॥

Segmented

नव-विनिद्र-जपा-कुसुम-त्विः द्युतिमताम् निकरेण महा-अश्मन् विहित-सांध्य-मयूखम् इव क्वचिन् निचित-काञ्चन-भित्ति सानुषु

Analysis

Word Lemma Parse
नव नव pos=a,comp=y
विनिद्र विनिद्र pos=a,comp=y
जपा जपा pos=n,comp=y
कुसुम कुसुम pos=n,comp=y
त्विः त्विष् pos=n,g=m,c=6,n=p
द्युतिमताम् द्युतिमत् pos=a,g=m,c=6,n=p
निकरेण निकर pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
अश्मन् अश्मन् pos=n,g=m,c=6,n=p
विहित विधा pos=va,comp=y,f=part
सांध्य सांध्य pos=a,comp=y
मयूखम् मयूख pos=n,g=m,c=2,n=s
इव इव pos=i
क्वचिन् क्वचिद् pos=i
निचित निचि pos=va,comp=y,f=part
काञ्चन काञ्चन pos=n,comp=y
भित्ति भित्ति pos=n,g=m,c=7,n=p
सानुषु सानु pos=n,g=m,c=7,n=p