Original

दधतम् आकरिभिः करिभिः क्षतैः समवतारसमैर् असमैस् तटैः ।विविधकामहिता महिताम्भसः स्फुटसरोजवना जवना नदीः ॥

Segmented

दधतम् आकरिभिः करिभिः क्षतैः समवतार-समैः असमैस् तटैः विविध-काम-हिताः महित-अम्भसः स्फुट-सरोज-वनाः जवना नदीः

Analysis

Word Lemma Parse
दधतम् धा pos=va,g=m,c=2,n=s,f=part
आकरिभिः आकरिन् pos=a,g=m,c=3,n=p
करिभिः करिन् pos=n,g=m,c=3,n=p
क्षतैः क्षन् pos=va,g=m,c=3,n=p,f=part
समवतार समवतार pos=n,comp=y
समैः सम pos=n,g=m,c=3,n=p
असमैस् असम pos=a,g=m,c=3,n=p
तटैः तट pos=n,g=m,c=3,n=p
विविध विविध pos=a,comp=y
काम काम pos=n,comp=y
हिताः धा pos=va,g=f,c=2,n=p,f=part
महित महित pos=a,comp=y
अम्भसः अम्भस् pos=n,g=f,c=2,n=p
स्फुट स्फुट pos=a,comp=y
सरोज सरोज pos=n,comp=y
वनाः वन pos=n,g=f,c=2,n=p
जवना जवन pos=a,g=f,c=2,n=p
नदीः नदी pos=n,g=f,c=2,n=p