Original

अविरतोज्झितवारिविपाण्डुभिर् विरहितैर् अचिरद्युतितेजसा ।उदितपक्षम् इवारतनिःस्वनैः पृथुनितम्बविलम्बिभिर् अम्बुदैः ॥

Segmented

अविरत-उज्झित-वारि-विपाण्डुभिः विरहितैः अचिरद्युति-तेजसा उदित-पक्षम् इव अ रम्-निःस्वनैः पृथु-नितम्ब-विलम्बिभिः अम्बुदैः

Analysis

Word Lemma Parse
अविरत अविरत pos=a,comp=y
उज्झित उज्झित pos=a,comp=y
वारि वारि pos=n,comp=y
विपाण्डुभिः विपाण्डु pos=a,g=m,c=3,n=p
विरहितैः विरहित pos=a,g=m,c=3,n=p
अचिरद्युति अचिरद्युति pos=n,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s
उदित उदि pos=va,comp=y,f=part
पक्षम् पक्ष pos=n,g=m,c=2,n=s
इव इव pos=i
pos=i
रम् रम् pos=va,comp=y,f=part
निःस्वनैः निःस्वन pos=n,g=m,c=3,n=p
पृथु पृथु pos=a,comp=y
नितम्ब नितम्ब pos=n,comp=y
विलम्बिभिः विलम्बिन् pos=a,g=m,c=3,n=p
अम्बुदैः अम्बुद pos=n,g=m,c=3,n=p